Show Para
Question Numbers: 86-90
अधोलिखितं श्लोकम् आधारीकृत्य निम्नांकिताः प्रश्नाः समाधेयाः-
मरुः सुवर्णो न हि येन दृष्टः,
किं तेन दृष्टं कुहचित् सुदृश्यम्।
स्फुटं मरौ भान्ति सुमेरुशृंगाः
शिलासु कृष्णासु न ते हि मृगाः।।
अधोलिखितं श्लोकम् आधारीकृत्य निम्नांकिताः प्रश्नाः समाधेयाः-
मरुः सुवर्णो न हि येन दृष्टः,
किं तेन दृष्टं कुहचित् सुदृश्यम्।
स्फुटं मरौ भान्ति सुमेरुशृंगाः
शिलासु कृष्णासु न ते हि मृगाः।।
Go to Question: